How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

पातु मां read more बटुको देवो भैरवः सर्वकर्मसु

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

Report this wiki page